?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sandigdhāsiddha (hetvābhāsa)
NB 3.63-64: tathā svayaṃ tadāśrayaṇasya vā sandehe 'siddhaḥ // yathā bāṣpādibhāvena sandihyamāno bhūtasaṃghāto 'gnisiddhāv upadiśyamānaḥ sandigdhāsiddhaḥ // NB 3.65-66:
yatheiha nikuñje mayūraḥ kekāyitād iti //
tadāpātadeśavibhrame //
NPra 3.2.1.1: bāṣpādibhāvena saṃdihyamāno bhūtasaṃghāto 'gnisiddhāv upadiśyamānaḥ saṃdigdhāsiddhaḥ //
HTU 32: saṃdigdhāsiddho yathā /
yady ayaṃ dhūmo 'gnir atreti sādhye hetor evāniścayāt //
HTU 33: dharmisaṃdehe 'py asiddho yathā /
iha bahuṣu nikuñjeṣu kvacid ekasmin nikuñje mayūra iti sādhye kekāyikād iti hetuḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.