?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sandigdhasādhanavyatireka (vaidharmyadṛṣṭāntābhāsa)
NB 3.132: sandigdhasādhanavyatireko yathā,
na trayīvidā brāhmaṇena grāhyavacanaḥ kaścid vivakṣitaḥ puruṣo rāgādimattvād iti /
atra vaidharmyodāharaṇam, ye grāhyavacanā na te rāgādimantaḥ / tad yathā gautamādayo dharmaśāstrāṇāṃ praṇetāra iti. gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ sandigdhā //
HTU 75: samdigdhasādhanavyatireko yathā /
nātra trayīvidā brāhmaṇena grāhyavacanaḥ kapilakaṇādādiḥ puruṣo rāgādimattvād iti /
atra viadharmyodāharaṇam ye grāhyavacanā na te rāgādimanto yathā gautamādayo dharmaśāstrānāṃ praṇetāra iti / gautamādibhyo rāgādimattvasya dharmasya vyāvṛttiḥ saṃdigdhā //
TSop 3.20: saṃdigdhasādhanavyatirekaḥ yathā
na trayīvidā brāhmaṇena grāhyavacanaḥ kaścid vivakṣitaḥ puruṣo rāgādimattvāt /
atra vaidharmyodāharaṇam / ye grāhyavacanā na te rāgādimantas tad yathā gautamādayo dharmaśāstrāṇāṃ praṇetāraḥ gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ saṃdigdhā /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.