?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sandigdhasādhyadharmādi(sādharmyadṛṣṭāntābhāsa)
NB 3.126:tathā sandigdhasādhyadharmādayaś ca, yathā
rāgādimān ayaṃ vacanād rathyāpuruṣavat /
maraṇadharmo 'yaṃ puruṣo rāgādimattvād rathyāpuruṣavat /
asarvajño 'yaṃ rāgādimatvād rathyāpuruṣavad iti //
HTU 61: tathā saṃdigdhasādhyadharmā dṛṣṭāntābhāsaḥ /
kaścit puruṣo dharmī rāgādimān vacanāt / rathyāpuruṣavat /
tatra dṛṣṭānte rathyāpuruṣe rāgādimattvaṃ saṃdigdhaḥ paracetovṛttīnāṃ duranvayatvāt //
TSop 3.19:
rāgādimān ayaṃ puraṣo vacanāt / rathyāpuruṣavat /
saṃdigdhasādhyadharmo 'yaṃ dṛṣṭāntābhāsaḥ / rathyāpuruṣe vacanaṃ pratyakṣeṇaiva niścitam iti sādhanadharmas tatra siddhaḥ / sādhyadharmas tu rāgādimattvaṃ saṃdigdham /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.