?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
svalakṣaṇa (=vastu)
NB 1.13-15: yasyārthasya saṃnidhānāsaṃnidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇam // tad eva paramārthasat // arthakriyāsāmarthyalakṣaṇatvād (eva) vastunaḥ //
HTU 95: tasya(=pratyakṣasya) viṣayaḥ svalakṣaṇam / arthakriyāsamarthaṃ tu svalakṣaṇam ucyate / sāmānyaṃ tu nārthakriyāsamartham /
TSop 1.18: tasya viṣayaḥ svalakṣaṇaṃ / tasya caturvidhasyānanyasādhāraṇena rūpeṇa yal lakṣyate tad viṣayaḥ / anena sāmānyaviṣayatvāropaḥ pratyakṣe pratyuktaḥ /
yasyārthasya saṃnidhānāsaṃnidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇaṃ /
yasya jñānaviṣayasya saṃnidhānaṃ yogyadeśāvasthāṇam / asaṃnidhānaṃ yogyadeśe 'bhāvaḥ sarvathā / tābhyāṃ yo jñānapratibhāsaṃ grāhyākāraṃ bhinatty utpādānutpādāt tat svalakṣaṇam //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.