?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
vādyasiddha (hetvābhāsa)
NB 3.62:
acetanāḥ sukhādaya iti sādhye utpattimatvaṃ anitya[tva]ṃ vā
sāṃkhyasya svayaṃ vādino asiddham //
HTU 28:
acetanah sukhādaya iti sādhye /
utpattimattvād iti hetuḥ
svayaṃ vādinaḥ sāṃkhyasyāsiddhaḥ / iti vādyasiddha iti //
HTU 29: vaiśeṣikasya bauddhaṃ prati
kṣamādikaṃ dharmī kāryam iti sādhayataḥ
pratikṣaṇaṃ sadṛśāparāparotpatter iti
svayaṃ vādino 'siddhaḥ / utpattau siddhāyām api pratikṣaṇasadṛśāparāparotpattir ity asiddhaḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.