?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
vipakṣaikadeśavṛttiḥ sapakṣavyāpī (anaikāntikahetvābhāsa)
NPra 3. 2. 2. 4: vipakṣaikadeśavṛttiḥ sapakṣavyāpī yathā /
prayatnānantarīyakaḥ śabdo 'nityatvāt /
prayatnānantarīyakaḥ pakṣaḥ / asya ghaṭādiḥ sapakṣaḥ / tatra sarvatra ghaṭādau vidyate 'nityatvam / prayatnānantarīyakaḥ pakṣaḥ / asya vidyudākāśādir vipakṣaḥ / tatraikadeśe vidyudādau vidyate 'nityatvaṃ nākāśādau / tasmād etad api vidyudghaṭasādharmyeṇa pūrvavad anaikāntikam //
HTU 39: tathā
śabdasyāprayatnānantarīyakatve sādhye
'nityatvād iti hetuḥ /
sapakṣaikadeśavṛttir vipakṣavyāpy anaikāntikaḥ // aprayatnānantarīya[ka]ḥ śabdasya vidyudākāśādiḥ sapakṣaḥ tatraikadeśe vidyudādau vartate 'nityatvaṃ nākāśādau / prayatnāntarīyakaḥ punaḥ sarvo ghaṭādir vipakṣaḥ / tatra sarvatra vartate //
TSop 3.12: tatra
prayatnānantarīyakaḥ śabdo 'nityatvād ghaṭavad ity
ayaṃ vipakṣaikadeśavṛttiḥ / vidyuti vartamānatvād ākāśādāv avartamānatvāt sapakṣavyāpī tu bhavaty eva / sarvasya prayatnānantarīyakasyānityatvāt /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.