?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
viparītānvaya(sādharmyadṛṣṭāntābhāsa)
NB 3.128:tathā viparītānvayaḥ,
yad anityaṃ tat kṛtakam iti //
NPra 3. 3. 1. 5: viparītānvayo yathā /
yat kṛtakaṃ tad anityaṃ dṛṣṭam iti vaktavye
yad anityaṃ tad akṛtakaṃ dṛṣṭam iti bravīti //
HTU 67: viparītānvayo yathā /
yad anityaṃ tat kṛtakaṃ ghaṭādivad ity
atrānityatvaṃ sādhyam / sādhyenaiva sādhanaṃ vyāptaṃ kathanīyam / na tu sādhanena vyāptaṃ sādhyaṃ kathyate / atra viparītānvayo dṛṣṭāntābhāsaḥ //
TSop 3.19: viparītānvayaḥ / yathā
yad anityaṃ tat kṛtakam /
atra hi
yat kṛtakaṃ tad anityam ity anvaye vaktavye
yad anityaṃ tat kṛtakam iti viparītam anvayaṃ karoti
sarva ete dṛṣṭāntadoṣāḥ sādharmyeṇa //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.