?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
ubhayadharmavikala( sādharmyadṛṣṭāntābhāsa) TSop 3.19:
nityaḥ śabdo 'mūrtatvād ghaṭavad iti /
ubhayadharmavikalo 'nityatvān mūrtatvād ghaṭasya /
ubhayadharmāsiddha (sādharmyadṛṣṭāntābhāsa) NPra 3. 3. 1. 3: ubhayāsiddho dvividhaḥ / sann asaṃś ceti / tatra
ghaṭavad iti
vidyamānobhayāsiddhaḥ / anityatvān mūrtatvāc ca ghaṭasya /
ākāśavad ity
avidyamānobhayāsiddhaḥ / tadasattvavādinaṃ prati //
ubhayapakṣaikadeśavṛtti (anaikāṇtikahetvābhāsa) NPra 3. 2. 2. 5: ubhayapakṣaikadeśavṛttir yathā /
nityaḥ śabdo 'mūrtatvāt /
nityaḥ pakṣaḥ / asyākāśaparamāṇvādiḥ sapakṣaḥ / tatraikadeśa ākāśādau vidyate 'mūrtatvaṃ paramāṇvādau / nityaḥ pakṣaḥ / asya ghaṭasukhādir vipakṣaḥ / tatrikadeśe sukhādau vidyate 'mūrtatvaṃ na ghaṭādau / tasmād etad api sukhākāśasādharmyeṇānaikāntikam //
HTU 41: ubhayapakṣaikadeśavṛttir anaikāntiko yathā /
śabde dharmiṇi nityatve sādhye 'mūrtatvād iti hetuḥ / paramāṇvākāśādiḥ sapakṣo 'sya /
tatraikadeśe 'mūrtatvam ākāśe pravartate na paramāṇau mūrtatvāt paramāṇūnam / ghaṭasukhādir anityo vipakṣaḥ / tatraikadeśe sukhādau vidyate na ghaṭādau //
TSop 3.12:
nityaḥ śabdo 'sparśatvāt paraśuvat /
asparśatvaṃ hi vipakṣaikadeśe buddhyādau sapakṣaikadeśe cākāśādau vartata ity ubhayapakṣaikadeśavṛttiḥ / evaṃ caturvidhaḥ sādhāraṇānaikāntiko nirdiṣṭaḥ //
ubhayāprasiddha(pakṣābhāsa) HTU 19: ubhayāprasiddho yathā / vaiśeṣikasya bauddhaṃ prati
[sukhādi]samavāyikāraṇam ātmeti //
ubhayāsiddha (hetvābhāsa) NB 3.60: yathā
anityaḥ śabda iti sādhye cākṣuṣatvam
ubhayāsiddham //
NPra 3. 2. 1. 1: tatra
śabdānityatve sādye cākṣuṣatvād ity
ubhayāsiddhaḥ //
HTU 26: ubhayāsiddhaḥ, tadyathā
śabdasyānityatve sādhye cākṣuṣatvaṃ hetuḥ
vādiprativādinor asiddhaḥ //
TSop 3.11: yathā
śabdasyānityatve sādhye cākṣuṣatvam
ubhayāsiddham /


ubhayāvyatirekin(vaidharmyadṛṣṭāntābhāsa) TSop 3.20:
amūrtatvāt karmaṇaḥ /
sādhanam atrāvyāvṛttam / ākāśavad iti kṛta ubhayāvyatirekī / ato hy ubhayaṃ na vyāvṛttam / nityatvād amūrtatvād ākāśasya /
ubhayāvyāvṛtta(vaidharmyadṛṣṭāntābhāsa) NPra 3. 3. 2. 3: ubhayāvyāvṛttaḥ /
ākāśavad iti /
tatsattvavādinaṃ prati / tato nityatvam amūrtatvaṃ ca na vyāvṛttam / nityatvād amūrtatvāc cākāśasyeti //
HTU 72: ubhayāvyāvṛtto yathā /
nityaḥ śabdo 'mūrtatvād ākāśādivat /
atrākāśādau vaidharmyadṛṣṭāntāt sādhyaṃ sādhanaṃ ca na vyāvṛttam //
upalabdhilakṣaṇaprāpti/-prāpta(=dṛśya) NB 2.14-15: upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca // satsv anyeṣūpalambhapratyayeṣu yaḥ pratyakṣa eva bhavati sa svabhāvaḥ //
TSop 2.7: upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyam / svabhāvaviśeṣaś ca / yaḥ svabhāvaḥ satsv anyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavati / upalabdhilakṣaṇaprāpto 'rthaḥ / dṛśya ity arthaḥ / avidyamāno 'py asāv atra yadi bhaved dṛśya eva bhaved iti saṃbhavanaviṣaya upalabdhilakṣaṇaprāpta ity ucyate /
8件中8件表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.