svabhāvānupalabdhi |
NB 2.32: svabhāvānupalabdhir yathā nātra dhūma upalabdhilakṣaṇaprāptasyānupalabdher iti // NB 2.43: ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti // TSop 2.9.1) svabhāvānupalabdhiḥ / yathā nāstīha dhūma upalabdhilakṣaṇaprā[ptasyānupalabdheḥ / pratiṣedhyo hi dhūmas tasya yaḥ svabhāvas tasyānupalabdhiḥ /
svayaṃ tadāśrayaṇasya vā saṃdehe 'siddhaḥ TSop 3.11: tathā svayaṃ tadāśrayaṇasya vā saṃdehe 'siddhaḥ / yathā bāspādibhāvena saṃdigdho bhūtasaṃghāto 'gnisiddhau / bhūtānāṃ pṛthivyādīnāṃ saṃghātaḥ samūho 'gnisiddhyartham upādīyamāno 'siddhaḥ / yathā ca iha nikūñje mayūraḥ kekāyitād iti tadāpātadeśavibhrame / āpātanam āpātas tasya kekāyitasyāpāta utpādas tasya deśas tasya vibhramo bhrāntiḥ / atha vā āpataty āgacchaty asmād ity āpātaḥ / sa eva deśas tadāpātadeśaḥ / tasya vibhrame / yat punar ucyate 'nyair āpāta āgamanam iti tad ayuktam / na hi śrotrendriyasya prāpyakāritā ghaṭate / nāpīdaṃ bauddhadarśanam / tathā hy uktam Abhidharmakośe / _cakṣuḥśrotramano 'prāptaviṣayaṃ trayam anyatheti_ |