?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
viparītavyatireka (vaidharmyadṛṣṭāntābhāsa) NB 3.136: viparītavyatireko yathā,
yad akṛtakaṃ tan nityaṃ bhavati iti //
NPra 3. 3. 2. 5: viparītavyatireko yathā /
yad anityaṃ tan mūrtaṃ dṛṣṭam iti vaktavye
yan mūrtaṃ tad anityaṃ dṛṣṭam iti bravīti //
TSop 3.20: viparītavyatirekaḥ / yathā
yad akṛtakaṃ tan nityam /
atra hi
yan nityaṃ tad akṛtakam iti vaktavye /
yad akṛtakaṃ tan nityam iti vadati /
ランダム表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.