?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
anaikāntika (hetvābhāsa) NB 3.68-69: tathaikasya rūpasyāsapakṣe 'sattvasyāsiddhāv anaikāntiko hetvābhāsaḥ //
yathā śabdasya (a)nityatvādike dharme sādhye prameyatvādiko dharmaḥ
sapakṣavipakṣayoḥ sarvatraikadeśe vā vartamānaḥ //
NB 3.70-71: tathāsyaiva rūpasya sandehe 'py anaikāntika eva //
yathāsarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān vā sādhye vaktṛtvādiko dharmaḥ
sandigdhavipakṣavyāvṛttikaḥ //
NB 3.71-72:
sarvajño vaktā nopalabhyate ity
evaṃprakārasyānupalambhasyādṛśyātmaviṣayatvena sandehahetutvāt / [tato] asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ sandigdhā //
vaktṛtvasarvajñatvayor virodhābhāvāc ca yaḥ sarvajñaḥ sa vaktā na bhavatīty adarśane 'pi vyatireko na sidhyati sandehāt //
NB 3.78-79: sa ca dvividho api virodho vaktṛtvasarvajñatvayor na sambhavati // na cāviruddhavidher anupalabdhāv apy abhāvagatiḥ //
NB 3.80-82: rāgādīnāṃ vacanādeś ca kāryakāraṇabhāvāsiddheḥ // arthāntarasya cākāraṇasya(/vākaraṇasya) nivṛttau na vacanāder nivṛttiḥ // iti sandigdhavyatireko anaikāntiko vacanādiḥ //
NB 3.95-97: dvayo rūpayor ekasya asiddhāv aparasya ca sandehe anaikāntikaḥ // yathā
vītarāgaḥ kaścit sarvajño vā, vaktṛtvād iti //
vyatireko 'trāsiddhaḥ, sandigdho 'nvayaḥ // sarvajñavītarāgayor viprakarṣād vacanādes tatra sattvam asattvaṃ vā sandigdham //
NB 3.98-110: anayor eva dvayo rūpayoḥ sandehe 'naikāntikaḥ // yathā
sātmakaṃ jīvaccharīraṃ prāṇādimattvād iti //
na hi sātmakanirātmakābhyām anyo rāśir asti yatra [ayaṃ] prāṇādir vartate(/varteta) // ātmano vṛttivyavacchedābhyāṃ sarvaaṃgrahād // na apy anayor ekatra vṛttiniścayaḥ // sātmakatvena nirātmakatvena(/anātmakatvena) vā prasiddhe prāṇāder asiddheḥ // tasmāj jīvaccharīrasambandhī prāṇādiḥ sātmakād anātmakāc ca sarvasmād vyāvṛttatvena asiddhes tābhyāṃ na vyatiricyate // na tatra anveti // ekātmany apy asiddheḥ // nāpi sātmakān nirātmakāc(/anātmakāc) ca tasya anvayayatirekayor abhāvaniścayaḥ // ekābhāvaniścayasya aparabhāva[niścaya]nāntarīyakatvāt // anvayavyatirekayor anyonyavyavacchedarūpatvāt // ata(/tata) evānvayavyatirekayoḥ sandehād anaikāntikāḥ // sādhyetarayor ato niścayābhāvāt //

NPra 3. 2. 2: anaikāntikaḥ ṣaṭprakāraḥ / (1) sādhāraṇaḥ, (2) asādhāraṇaḥ, (3) sapakṣaikadeśavṛttir vipakṣavyāpī, (4) vipakṣaikadeśavṛttiḥ sapakṣavyāpī, (5) ubhayapakṣaikadeśavṛttiḥ, (6) viruddhāvyabhicārī ceti /

HTU 25: tatra yo hetuḥ sapakṣavipakṣayor ubhayatrāsti nāsti vā saṃdihyate / aprasiddhasaṃbandho vā so 'naikāntikasaṃjñnako hetvābhāsaḥ / vādinaḥ prativādino vā sādhayitum iṣṭasyaikāntasyāsādhanāt //
HTU 47: uktā nava ete 'naikātikasaṃjñakā hetvābhāsāḥ //

TSop 3.12: tathaikasya rūpasyāsapakṣe 'sattvasyāsiddhāv anaikāntiko hetvābhāsaḥ / yathā
śabdasya nityatvādike dharme sādhye prameyatvādiko dharmaḥ
sapakṣavipakṣayoḥ sarvatraikadeśe ca vartamānaḥ / nityatvādika ity atrādiśabdena prayatnānantarīyakatvāprayatnānantarīyakatvayor grahaṇam / prameyatvādika ity atrādiśabdenānityatvāsparśatvayor grahaṇam / kiṃbhūtaḥ prameyatvādiko dharmo 'naikāntikaḥ / sapakṣavipakṣayoḥ sarvatraikadeśe ca vartamānaḥ /
nityaḥ śabdaḥ prameyatvād ity
atra nityatve sādhye prameyatvaṃ sapakṣavipakṣayor vartate / ekadeśe ca vartamāna ity atrāpi sapakṣavipakṣayor iti saṃbandhanīyam / caśabdenaitat kathayati / na kevalaṃ sapakṣavipakṣavyāpi prameyatvam anaikāntiko hetvābhāsaḥ / yo 'pi sapakṣavyāpī vipakṣaikadeśavṛttiḥ / tathā vipakṣavyāpī sapakṣaikadeśavṛttiḥ / yo vā sapakṣavipakṣayor ekadeśavṛttiḥ sarvo 'sāv anaikāntiko hetvābhāsa iti /
TSop 3.14: dvayo rūpayor ekasyāsiddhāv aparasya ca saṃdehe 'naikāntikaḥ /
dvayor ity anvayavyatirekayoḥ / ekasyāsiddhāv iti / asapakṣe 'sattvasya / aparasya saṃdeha iti sapakṣe sattvasya / yathā
vītarāgaḥ sarvajño vā vaktṛtvād iti /
vyatireko 'trāsiddhaḥ saṃdigdho 'nvayaḥ / sarvajñavītarāgayor viprakarṣād vacanādes tatra sattvam asattvam vā saṃdigdham / anayor eva dvayo rūpayoḥ saṃdehe 'naikāntikaḥ / yathā
sātmakaṃ jīvaccharīraṃ prāṇādimattvād iti /
na hi sātmakānātmakābhyām anyo rāśir asti yatra praṇādir vartate / nāpy anayor ekatra vṛttiniścayaḥ / ata evānvayavyatirekayoḥ saṃdehād anaikāntikaḥ / sādhyetarayor ato niścayābhāvāt /
ananvaya (sādharmyadṛṣṭāntābhāsa) NB 3.127: [tathā] ananvayo ....., yathā

yo vaktā sa rāgādimān, iṣṭapuruṣavat /
NPra 3. 3. 1. 4: ananvayo yatra vinānvayena sādhyasādhanayoḥ sahabhāvaḥ pradarśyate / yathā
ghaṭe kṛtakatvam anityatvaṃ ca dṛṣṭam iti //
HTU 65: tatrānanvayo yathā /
yo vaktā sa rāgādimān rathyāpuruṣavat /
vaktṛtvarāgādimattvayoḥ kāryakāraṇabhāvapratiṣedhāt //
TSop 3.19: yatra sādhyena hetor vyāptir nāsti so 'nanvayaḥ /
yo vaktā sa rāgādimān iṣṭapuruṣavat /
atrānvayo nāsti / na hi rāgādīnāṃ vacanasya tādātmyalakṣaṇas tadutpattilakṣano vā pratibandho 'sti yenātrānvayaḥ syāt /
anumeya NB 2.8: anumeyo 'tra jijñāsitaviśeṣo dharmī //
TSop 2.5: anumeyo 'tra jijñāsitaviśeṣo dharmī /
atreti hetulakṣaṇe niścetavye /
jijñāsitaviśeṣagrahaṇena cājñātaviśeṣatāmātram upalakṣyate anyathā hi vyāptismaraṇayuktasyāgnyādikaṃ paryeṣamāṇasya dhūmādidarśanamātrād eva naganitaṃbādau vahnyādipratītir yā sā na saṃgṛhītā syāt /
anumāna NB 1.2-3: dvividhaṃ samyagjñānam // pratyakṣam anumānaṃ ca //
NB 1.16-17: anyat sāmānyalakṣaṇam // so 'numānasya viṣayaḥ //
NB 2.1-2: anumānaṃ dvidhā // svārthaṃ parārthaṃ ca //
NB 2.4: pramāṇaphalavyavasthātrāpi pratyakṣavat //

NPra 4. 2.: anumānaṃ liṅgād arthadarśanam / liṅgaṃ punas trirūpam uktam/ tasmād yad anumeye 'rthe jñānam utpadyate 'gnir atra anityaḥ śabda iti vā tad anumānam //
HTU 97: anumānaṃ dvidhā svārthaṃ parārthaṃ ca /
TSop 1.3: mīyate 'neneti mānam / liṅgagrahaṇasaṃbandhasmaraṇayoḥ paścānmānam anumānam / etac ca rūḍhivaśāl labhyate / tena dharmiviśeṣavarti liṅgaṃ dṛṣṭavato liṅgaliṅginoś ca saṃbandhaṃ smṛtavato yataḥ parokṣavastvālambanaṃ jñānam utpadyate, tad anumānaśabdenābhidhīyate //
Tsop 2.1: anumānaṃ dvidhā svārthaṃ parārthaṃ ca / svasmāy idaṃ svārtham / yena svayaṃ pratipadyate / parasmāy idaṃ parārtham / yena paraṃ pratipādayati /
anumānanirākṛta (pakṣābhāsa) NB 3.52: anumānanirākṛto
yathā nityaḥ śabda iti //
anumānaviruddha (pakṣābhāsa) NPra 3.1.1: anumānaviruddho yathā /
nityo ghaṭa iti //
HTU 13: anumānaviruddho yathā /
vedavākyaṃ dharmy apauruṣeyam iti sādhye /
prayatnānantarīyakatve śabdasya pauruṣeyatvasya prasādhanāt //
anumānābhāsa NPra 4. 5: hetvābhāsapūrvakaṃ jñānam anumānābhāsam / hetvābhāso hi bahuprakāra uktaḥ / tasmād yad anumeye 'rthe jñānam avyutpannasya bhavati tad anumānābhāsam //
HTU 103: anumānābhāsaḥ kīdṛśaḥ / pūrvavat / śeṣavat / sāmānyatodṛṣṭam ceti paraiḥ kalpitam anumānaṃ sarvam anumānābhāsaḥ //
teṣu tādātmyatadutpattilakṣaṇasya pratibandhābhāvāt / siddhe saty eva hi kāryakāraṇabhāve vyāpyavyāpakabhāve ca sādhyasādhanabhāvo nānyathā vyabhicārasaṃbhavāt //
104. yathā
vṛṣṭimān ayaṃ megho gambhīradhvanatvād iti /
gambhīradhvanavato 'pi meghasya vṛṣṭivighātasaṃbhavāt //
105. yathā
upari vṛṣṭo devo nadīpūradarśanāt /
bandhabhaṅgādināpi nadīpūrasya darśaṇāt //
106. yathā
pakvā ete taṇḍulā ekasthālyantargatatvād dṛṣṭataṇḍulavat //
107.
pakvāny etāny phalāni ekaśākhaprabandhāt / upayuktaphalavat /
atra bhūyo darśane 'pi sādhyasādhanayor vyabhicārasaṃbhava eva //
108. yathā
yat pārthivaṃ tat sarvaṃ lohalekhyaṃ dṛṣṭam / yathā kāṣṭhādi /
vajram api pārthivaṃ //
109.
yaḥ prāṇi sa sarvaḥ sagrīvaḥ / yathā karabhādiḥ, kulīro 'pi prāṇī //
110. tathā
yad dravad dravyam ārdrakṛt tad dṛṣṭaṃ yathodakaṃ /
pāradam api dravad dravyam iti /
evam anye 'py anumānābhāsā draṣṭavyā iti //
anupalabdhi (liṅga/hetu) NB 2.13: tatrānupalabdhir yathā
na pradeśaviśeṣe kvacid ghaṭa upalabdhi-lakṣaṇaprāptasyānupalabdher iti //
NB 2.26-28: pratiṣedhasidddhir yathoktāyā evānupalabdheḥ // sati vastuni tasyā asambhavāt // anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāva-viprakṛṣṭeṣv ātmapratyakṣanivṛtter abhāvaniścayābhāvāt //
NB 2.29-30: amūḍhasmṛtisaṃskārasyātītasya vartamānasya ca pratipattṛ-pratyakṣasya nivṛttis abhāvavyavahārasādhanī // tasyā evābhāvaniścayāt //
NB 2.31: sā ca prayogabhedād ekādaśaprakārā //
NB 2.43: ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti //
NB 2.44-45: pāraṃparyeṇārthāntaravidhipratiṣedhābhyāṃ prayogabhede 'pi // prayogadarśanābhyāsāt svayam apy evaṃ vyavacchedapratītir bahvatīti svārthe 'numāne 'syāḥ prayoganirdeśaḥ //
NB 2.46-47: sarvatra cāsyām abhāvabhāvavyavahārasādhanyām anupalabdhau yeṣāṃ svabhāvaviruddhādīnām upalabdhyā kāraṇādīnām anupalabdhyā ca pratiṣedha uktas teṣām upalabdhilakṣaṇaprāptānām evopalabdir anupalabdhiś ca veditavyā // anyeṣāṃ virodhakāryakāraṇabhāv(ābhāv)āsiddheḥ //
NB 2.48-49: viprakṛṣṭaviṣayānupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā saṃśayahetuḥ // pramāṇanivṛttāv ap arthābhāvāsiddher iti //
NB 3.9: yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate so 'sadvyavahāraviṣayaḥ siddhaḥ /
yathānyaḥ kaścid dṛṣṭaḥ śaśaviṣāṇādiḥ /
nopalabhyate ca kvacit pradeśaviśeṣa upalabdhilakṣaṇaprāpto ghaṭa iti
[anupalabdhiprayogaḥ] //
NB 3.25: vaidharmyavataḥ prayogaḥ:
yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva, yathā nīlādiviśeṣaḥ /
na caivam iha / upalabdhilakṣaṇaprāptasya sata upalabdhir ghaṭasya ity
anupalabdhiprayogaḥ //
NB 3.35: anupalabdhāv api yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva ity ukte, anupalabhyamānaṃ tādṛśam asad iti pratīter anvayasiddheḥ //

TSop 2.7: tatra pratiṣedhyasyopalabdhilakṣaṇaprāptasyānupalabdhir abhāvavyavahārasādhanī / ..... tasyānupalabdhir abhāvavyavahāraṃ sādhayati / deśakālasvabhāvaviprakṛṣṭa-pratyayāntaravikalavyavacchedārthaṃ viśeṣaṇopādānam /
na cātra pratiṣedhamātram anupalabdhiḥ / tasya svayam asiddheḥ siddheś cānaṅgatvāt / kiṃ tu vastvantarasyopalabdhir eva / vastuno 'pi na yasya kasyacit / api tu pratiṣedhyābhāvākṣepakasyaiva /
na tv ekajñānasaṃsargina eva / yadi hy ekajñānasaṃsargivastvantaropalambho 'nupalabdher lakṣaṇaṃ syāt tadā iha devadattopalambhād bahirabhāvas tasyaiva kathaṃ sidhyati / na hi tatraikajñānasaṃsargivastvantaropalambho 'sti //
TSop 2.8: iyaṃ cānupalabdhiḥ karmakartṛdharmatayā dviprakārā / tatra yadā karmadharmo 'nupalabdhis tadā ghaṭaviviktabhūtalaṃ / yadā tu kartṛdharmas tadā tadāśritaṃ jñānam / tatra yat tad ghaṭavaikalyaṃ tad bhūtalasya svarūpam eveti tadgrāhinā jñānena gṛhītam eveti /
tasmād iyam anupalabdhir mūḍham praty abhāvavyavahāram eva sādhayati / amūḍhasya pratyakṣa eva siddhatvāt /
kāraṇānupalabdhyādayas tu parokṣe viṣaye pravartamānā abhāvaṃ sādhayanty eva / vartamānakālā ceyaṃ gamikā atītakālā cāsati smṛtimanaskārabhraṃśe / tato nāstīha ghaṭo 'nupalabhyamānatvāt / nāsīd iha ghaṭo 'nupalabdhād iti śakyaṃ avasātum / na tu na bhaviṣyaty atra ghaṭo, 'nupalapsyamānatvād iti / anāgatāyāḥ saṃdigdharūpatvāt //
TSop 2.9. iyaṃ ca prayogabhedād anekaprakārā /
TSop 2.10: ime sarve kāraṇānupalabdhyādayaḥ pañcadaśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti pāraṃparyeṇārthāntara-vidhipratiṣedhābhyāṃ prayogabhede 'pi svabhāvānupalabdhau saṃgrahaṃ tādātmyena gacchanti /
etad uktaṃ bhavati / anupalabdhirūpatā tāvat sarvāsām aviśiṣṭā / tathā svabhāvaviruddhopalabdhyādāv apy anupalabdhirūpatā vidyata eva / sahābhāvākṣepikā yasyopalabdhiḥ sā tasyānupalabdhir ity anupalabdhilakṣaṇayogāt / tathā hi yeyaṃ vahner upalabdhiḥ sā śītābhāvam ākṣipati /
TSop 3.4: tatrānupalabdheḥ sādharmyavān prayogaḥ /
yad yatropalabdhilakṣaṇaprāptaṃ san nopalabhyate sa tatrāsadvyavahāraviṣayaḥ / yathā śaśaśirasi śṛṅgaṃ /
nopalabhyate ca kvacitpradeśaviśeṣa upalabdhilakṣaṇaprāpto ghaṭa iti /
atra dṛṣṭāntadharmiṇaḥ śaśaśirasaḥ sādhyadharmiṇaś ca pradeśaviśeṣasyopalabdhi-lakṣaṇaprāptapratiṣedhyānupalambhahetukṛtaṃ sādṛśyam abhidheyam //
TSop 3.6: anupalabdher vaidharmyavān prayogaḥ /
yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva / yathā nīlaviśeṣaḥ /
na caivam ihopalabdhilakṣaṇaprāptasya ghaṭasyopalabdhir iti /
atra hi dṛṣṭāntadharmiṇo nīlaviśeṣasya sādhyadharmiṇaś ca pradeśasyopalabdhi-lakṣaṇaprāptaniṣedhyānupalambhākhyahetukṛtaṃ vaisādṛśyam abhidheyam /
anupalambhahetu(=anupalabdhihetu) HTU 102: anupalambhahetur
yathā / nātra ghaṭa upalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇādivat /
atrāpi dṛṣyānupalambho dṛṣyābhavena vyāpto yadā niścitas tadāyaṃ hetur gamakaḥ //
anvaya (& vyatirekaor sādharmya & vaidharmya) NB 3.28-31: sādharmyeṇāpi hi prayoge arthād vaidharmyagatir iti // asati tasmin sādhyena hetor anvayābhāvāt // tathā vaidharmyeṇāpy anvayagatiḥ // asati tasmin sādhyābhāve hetvāabhāvasyāsiddheḥ //
NB 3.32-33: na hi svabhāvapratibandhe asaty ekasya nivṛttāv aparasya niyamena nivṛttiḥ // sa ca dviprakāraḥ sarvasya / tādātmyalakṣaṇas tadutpattilakṣaṇaś cety uktam //
NB 3.34-35: tena hi nivṛttiṃ kathayatā pratibandho darśanīyaḥ. tasmāt nivṛttivacanam ākṣiptapratibandhopadarśanam eva bhavati / yac ca pratibandhopadarśanaṃ tad eva anvayavacanam ity ekenāpi vākyenānvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayor liṅgasya sadasattvakhyāpanaṃ kṛtaṃ bhavatīti na avaśyaṃ vākyadvayaprayogaḥ // anupalabdhāv api yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva ity ukte, anupalabhyamānaṃ tādṛśam asad iti pratīter anvayasiddheḥ //
HTU 85: tathā hi / vādakāle vyāptipūrvaka eva prayogaḥ kartavyaḥ
yat kṛtakaṃ tat sarvam anityam dṛṣṭaṃ yathā ghaṭādir iti /
sādhyena sādhanasya dṛṣṭānte vyāptikathanam anvaya ucyate //
anyatarāsiddha (hetvābhāsa) NPra 3.2.1.1:
kṛtakatvād iti
śabdābhivyaktivādinaṃ praty anyatarāsiddhaḥ //
apradarśitavyatireka(vaidharmyadṛṣṭāntābhāsa) NB 3.135: apradarśitavyatireko yathā,
anityaḥ śabdaḥ, kṛtakatvād ākāśavad iti [vaidharmyeṇa] //
HTU 79: apradarśitavyatireko yathā /
anityaḥ śabdaḥ kṛtakatvād ākāśādivad iti /
paramārthataḥ saṃyag dṛṣṭānto 'py ayam vaktṛdoṣād dṛṣṭāntābhāsaḥ / parārthānumāne vaktur guṇadoṣayor vicāryamāṇatvāt / tathā hi yan nityaṃ tat sarvaṃ niyamenākṛtakaṃ dṛṣṭaṃ yathākāśādir iti vacanena vibhajya vaktrā vyāptipūrvako vyatireko na pradarśita ity apradarśitavyatirekaḥ //
TSop 3.20: apradarśitavyatirekaḥ / yathā
'nityaḥ śabdaḥ kṛtakatvād ākāśavad iti vaidharmyeṇa /
yo hy anityaḥ śabdaḥ kṛtakatvād iti
prayoge vaidharmyeṇākāśavad iti brūyāt tena vidyamāno 'pi vyatireko na pradarśitas tathā / yadā
aśeṣapadārthopasaṃhāreṇānityatvābhāve kṛtakatvābhāvo yathākāśavad iti
karoti tadā vyatireko darśito bhavati / na punar upamānamātreṇa /
apradarśitānvaya (sādharmyadṛṣṭāntābhāsa) NB 3.127: [tathā] ..... apradarśitānvayaś ca, ..... /
anityaḥ śabdaḥ kṛtakatvād ghaṭavad iti //
HTU 66: apradarśitānvayo yathā /
anityaḥ śabdaḥ kṛtakatvād iti /
atra vidyamāno 'pi anvayo vyāptyā na darśita iti / vaktṛdoṣād ayaṃ dṛṣṭāntābhāsaḥ //
TSop 3.19: apratidarśitānvayaḥ / yathā
anityaḥ śabdaḥ kṛtakatvād ghaṭavad /
atra yady api kṛtakatvasyānityatvenānvayo 'sti / na tu vacanenākhyāta ity avidyamāna ivāsau / vyāpyavyāpakabhāvasya vacanenāpradarśitatvād iti /
aprasiddhaviśeṣaṇa(pakṣābhāsa) NPra 3.1.1: aprasiddhaviśeṣaṇo yathā bauddhasya sāṃkhyaṃ prati
vināśī śabda iti //
HTU 17: aprasiddhaviśeṣaṇo yathā / vaiśeṣikasya sāṃkhyaṃ prati
vināśī śabda iti sādhye //
aprasiddhaviśeṣya(pakṣābhāsa) NPra 3.1.1: aprasiddhaviśeṣyo yathā / sāṃkhyasya bauddhaṃ prati
cetana ātmeti //
HTU 18: aprasiddhaviśeṣyo yathā / sāṃkhyasya bauddhaṃ prati
ātmā cetana iti sādhayataḥ //
aprasiddhobhaya(pakṣābhāsa) NPra 3.1.1: aprasiddhobhayo yathā / vaiśeṣikasya bauddhaṃ prati
sukhādisamavāyikāraṇam ātmeti //
asapakṣa(=vipakṣa) NB 2.10: na sapakṣo 'sapakṣaḥ, tato 'nyas tadviruddhas tadabhāvaś ca //
TSop 2.7: na sapakṣo 'sapakṣaḥ / tato 'nyas tadviruddhas tadabhāvaś ca /
asiddhahetvābhāsa NB 3.59: ekasya rūpasya dharmisambandhasya asiddhau sandehe vāsiddho (/cāsiddho) hetvābhāsaḥ //
NB 3.60: yathā
anityaḥ śabda iti sādhye cākṣuṣatvam
ubhayāsiddham //
NB 3.61:
cetanās tarava iti sādhye sarvatvagapaharaṇe maraṇaṃ
prativādy-asiddham, vijñāneindriyāyur nirodhalakṣaṇasya maraṇasyānenābhy-upagamāt, tasya ca taruṣv asambhavāt //
NB 3.62:
acetanāḥ sukhādaya iti sādhye utpattimatvaṃ anitya[tva]ṃ vā
sāṃkhyasya svayaṃ vādino asiddham //
NB 3.63-64: tathā svayaṃ tadāśrayaṇasya vā sandehe 'siddhaḥ // yathā
bāṣpādibhāvena sandihyamāno bhūtasaṃghāto 'gnisiddhāv upadiśyamānaḥ
sandigdhāsiddhaḥ //
NB 3.65-66: yathā
iha nikuñje mayūraḥ kekāyitād iti //
tadāpātadeśavibhrame //
NB 3.67: dharmyasiddhāv apy asiddhaḥ, yathā
sarvagata ātmā iti sādhye sarvatropalambhamānaguṇatvam //

NPra 3. 2. 1: tatrāsiddhaś catuḥ prakāraḥ / tadyathā / (1) ubhayāsiddhaḥ, (2) anyatarāsiddhaḥ, (3) saṃdigdhāsiddhaḥ, (4) āśrayāsiddhaś ceti //
HTU 23: tatra pakṣe 'siddhatvād asiddhasaṃjñako hetvābhāsaḥ //
HTU 35: daśaite 'siddhasaṃjñakā hetvābhāsāḥ //

TSop 3.11: tatraikasya rūpasya dharmisaṃbandhasyāsiddhau saṃdehe cāsiddho hetvāvhāsaḥ / ..... tad evam asiddhaḥ ṣaṭprakāraḥ //
asādhāraṇa(anaikāntikahetvābhāsa) NPra 3. 2. 2. 2: asādhāraṇaḥ
śrāvaṇatvān nitya iti /
tad dhi nityānityapakṣabhyāṃ vyāvṛttatvān nityānityavinirmuktasya cānyasyāsaṃbhavāt saṃśayahetuḥ / kiṃ bhūtasyāsya śrāvaṇatvam iti //
HTU 38: tathā
śabdasya nityatve śrāvaṇatvaṃ hetuḥ
sapakṣavipakṣayor apravartamānāt / asādhāraṇānaikāntikaḥ //
avyatireka (vaidharmyadṛṣṭāntābhāsa) NB 3.134: avyatireko yathā,
avītarāgo [ayaṃ] vaktṛtvāt /
vaidharmy[eṇ]odāharaṇam,
yatrāvītarāgatvaṃ na asti na sa vaktā, yathopalakhaṇḍa iti /
yady apy upalakhaṇḍād ubhayaṃ vyāvṛttaṃ tathāpi(/yo) sarvo vītarāgo na vakteti vyāptyā vyatirekāsiddher avyatirekaḥ //
NPra 3. 3. 2. 4: avyatireko yatra vinā sādhyasādhananivṛttyā tadvipakṣabhāvo nidarśyate / yathā
ghaṭe mūrtatvam anityatvaṃ ca dṛṣṭam iti //
HTU 78: avyatireko yathā /
kapilādir avītarāgo vaktṛtvāt /
yatrāvītarāgatvaṃ nāsti na sa vaktā yathopalakhaṇḍa iti / yady upalakhaṇḍād ayaṃ vyavṛttas tathāpi sarvo vītarāgo vakteti saṃdehaḥ //
TSop 3.20: avyatireko yathā
vītarāgo vaktṛtvāt /
yatra vītarāgatvaṃ nāsti na sa vaktā yathopalakhaṇḍa iti / yady api upalakhaṇḍād ubhayaṃ vyāvṛttam / tathāpi sarvo vītarāgo na vakteti vyāptyā vyatirekāsiddher avyatirekaḥ /
20件中20件表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.