?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
vaidharmyadṛṣṭānta NPra 2. 3. 2: vaidharmyeṇāpi / yatra sādhyābhāve hetor abhāva kathyate / tadyathā /
yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathākāśām iti /
nityaśabdenātrānityatvasyābhāva ucyate / akṛtakaśabdenāpi kṛtakatvasyābhāvaḥ / yathā bhāvābhāvo 'bhāva iti //
vaidharmyadṛṣṭāntābhāsa NPra 3. 3. 2: vaidharmyeṇāpi dṛṣṭāntābhāsaḥ pañcaprakāraḥ / tadyathā / (1) sādhyāvyāvṛttaḥ, (2) sādhanāvyāvṛttaḥ, (3) ubhayāvyāvṛttaḥ, (4) avyatirekaḥ, (5) viparītavyatitekaś ceti //
vaidharmyavatprayoga NB 3.25-27: vaidharmyavataḥ prayogaḥ
yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva, yathā nīlādiviśeṣaḥ. na caivam iha / upalabdhilakṣaṇaprāptasya sata upalabdhir ghaṭasya ity
anupalabdhiprayogaḥ //
asaty anityatve nāsty [eva] sattvam utpattimattvaṃ kṛtakatvaṃ vā/
saṃś ca śabda utpattimān kṛtako vā iti
svabhāvahetoḥ prayogaḥ //
asaty agnau na bhavaty eva dhūmaḥ /
atra cāsti dhūma iti
kāryahetoḥ prayogaḥ //
NB 3.38: tathā vaidharmyavatprayoge 'pi
yaḥ sadvyavahāraviṣaya upalabdhilakṣaṇaprāptaḥ, sa upalabhyata eva /
na tathātra tādṛśo ghaṭa upalabhyata ity
ukte sāmarthyād eva neha sadvyavahāraviṣaya iti bhavati //

HTU 10: vaidharmyeṇa punaḥ /
asaty anityatve na bhavaty eva kṛtakatvaṃ yathākāśādau /
śabdas tu kṛtaka iti //
HTU 88: tathā vaidharmyavati prayoge vyatirekoktisāmarthyād evānvayaḥ pratipanna iti nānvayaḥ punar ucyate /
yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathākāśādiḥ
kṛtakaś ca śabda iti /
vaidharmyavān prayogaḥ //

TSop 3.2: visadṛśo dharmo yasya sa vidharmā tasya bhāvo vaidharmyam /
dṛṣṭāntadharmiṇā saha sādhyadharmiṇo hetukṛtaṃ vaisādṛśyam /
yasya ca vaidharmyam abhidheyaṃ tad vaidharmyavat /

vyatireka
HTU 86: vipakṣe ca sādhyanivṛttyā sādhananivṛttir vyatireka ucyate / yathā
asaty anityatve na bhavaty eva kṛtakatvaṃ yathākāśādau /
vastu NB 1.15: arthakriyāsāmarthyalakṣaṇatvād (eva) vastunaḥ //
vipakṣa=asapakṣa NPra 2. 2. 3: vipakṣo yatra sādhyaṃ nāsti /
yan nityaḥ tad akṛtakaṃ dṛṣṭaṃ yathākāśam iti /
HTU 6: ko vā hetor vipakṣaḥ / yatra sādhyābhāvena hetor abhāvo niyamena kathyate / yathākāśādir iti /
vipakṣaikadeśavṛttiḥ sapakṣavyāpī (anaikāntikahetvābhāsa) NPra 3. 2. 2. 4: vipakṣaikadeśavṛttiḥ sapakṣavyāpī yathā /
prayatnānantarīyakaḥ śabdo 'nityatvāt /
prayatnānantarīyakaḥ pakṣaḥ / asya ghaṭādiḥ sapakṣaḥ / tatra sarvatra ghaṭādau vidyate 'nityatvam / prayatnānantarīyakaḥ pakṣaḥ / asya vidyudākāśādir vipakṣaḥ / tatraikadeśe vidyudādau vidyate 'nityatvaṃ nākāśādau / tasmād etad api vidyudghaṭasādharmyeṇa pūrvavad anaikāntikam //
HTU 39: tathā
śabdasyāprayatnānantarīyakatve sādhye
'nityatvād iti hetuḥ /
sapakṣaikadeśavṛttir vipakṣavyāpy anaikāntikaḥ // aprayatnānantarīya[ka]ḥ śabdasya vidyudākāśādiḥ sapakṣaḥ tatraikadeśe vidyudādau vartate 'nityatvaṃ nākāśādau / prayatnāntarīyakaḥ punaḥ sarvo ghaṭādir vipakṣaḥ / tatra sarvatra vartate //
TSop 3.12: tatra
prayatnānantarīyakaḥ śabdo 'nityatvād ghaṭavad ity
ayaṃ vipakṣaikadeśavṛttiḥ / vidyuti vartamānatvād ākāśādāv avartamānatvāt sapakṣavyāpī tu bhavaty eva / sarvasya prayatnānantarīyakasyānityatvāt /
vipakṣavyāpin (anaikāntikahetvābhāsa) TSop 3.12: vipakṣavyāpī tu bhavaty eva / sarvaprayatnānantarīyake 'nityatvasya gatatvāt /
viparītavyatireka (vaidharmyadṛṣṭāntābhāsa) NB 3.136: viparītavyatireko yathā,
yad akṛtakaṃ tan nityaṃ bhavati iti //
NPra 3. 3. 2. 5: viparītavyatireko yathā /
yad anityaṃ tan mūrtaṃ dṛṣṭam iti vaktavye
yan mūrtaṃ tad anityaṃ dṛṣṭam iti bravīti //
TSop 3.20: viparītavyatirekaḥ / yathā
yad akṛtakaṃ tan nityam /
atra hi
yan nityaṃ tad akṛtakam iti vaktavye /
yad akṛtakaṃ tan nityam iti vadati /
viparītānvaya(sādharmyadṛṣṭāntābhāsa) NB 3.128:tathā viparītānvayaḥ,
yad anityaṃ tat kṛtakam iti //
NPra 3. 3. 1. 5: viparītānvayo yathā /
yat kṛtakaṃ tad anityaṃ dṛṣṭam iti vaktavye
yad anityaṃ tad akṛtakaṃ dṛṣṭam iti bravīti //
HTU 67: viparītānvayo yathā /
yad anityaṃ tat kṛtakaṃ ghaṭādivad ity
atrānityatvaṃ sādhyam / sādhyenaiva sādhanaṃ vyāptaṃ kathanīyam / na tu sādhanena vyāptaṃ sādhyaṃ kathyate / atra viparītānvayo dṛṣṭāntābhāsaḥ //
TSop 3.19: viparītānvayaḥ / yathā
yad anityaṃ tat kṛtakam /
atra hi
yat kṛtakaṃ tad anityam ity anvaye vaktavye
yad anityaṃ tat kṛtakam iti viparītam anvayaṃ karoti
sarva ete dṛṣṭāntadoṣāḥ sādharmyeṇa //
virodha NB 3.74-77: dvividho hi padārthānāṃ virodhaḥ //
(1) avikalakāraṇasya bhavato anyabhāve 'bhāvād virodhagatiḥ // śītoṣṇasparśavat //
(2) parasparaparihārasthita-lakṣaṇatayā vā bhāvābhāvavat //
viruddakāryopalabdhi NB 2.36: viruddhakāryopalabdhir yathā
nātra śītasparśo dhūmād iti //
viruddha (hetvābhāsa) NB 3.83-88: dvayo rūpayor viparyayasiddhau viruddhaḥ // kayor dvayoḥ // sapakṣe sattvasyāsapakṣe cāsattvasya // yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddho hetvābhāsaḥ // anayoḥ sapakṣe 'sattvam, asapakṣe ca sattvam iti viparyayasiddhiḥ // etau ca sādhyaviparyayasādhanād viruddhau //
NPra 3. 2. 3: viruddhaś catuḥprakāraḥ / tadyathā / (1) dharmasvarūpaviparītasadhanaḥ, (2) dharmaviśeṣaviparītasādhanaḥ, (3) dharmisvarūpavipparītasadhanaḥ, (4) dharmiviśeṣa-viparītasādhanaś ceti //
HTU 24: pakṣasapakṣayor nāsti / vipakṣa evāsti sa viruddhasaṃjñnako hetvābhāsaḥ / sādhyaviparyayasādhanāt //
HTU 54: uktāḥ pañcaite viruddhasaṃjñakā hetvābhāsāḥ /
TSop 3.14. dvayo rūpayor viparyayasiddhau viruddhaḥ / kayor dvayoḥ / sapakṣe sattvasyāsapakṣe cāsattvasya yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddhahetvābhāsaḥ // dvayor upādānam asapakṣavyāpyasapakṣaikadeśavṛttitvena bhedāt / anayoḥ sapakṣe 'sattvam asapakṣe ca sattvam iti viparyayasiddhiḥ / etau sādhyaviparyayasādhanād viruddhau //
viruddhavyāptopalabdhi NB 2.37: viruddhavyāptopalabdhir yathā
na dhruvabhāvī bhūtasyāpi bhāvasya vināśo hetvantarāpekṣaṇāt //
viruddhāvyabhicārin NB 3.112-121: viruddhāvyabhicāry api saṃśayahetur uktaḥ // sa iha kasmān noktaḥ //
anumānaviṣaye 'sambhavāt // na hi sambhavo 'sti kāryasvabhāvayor uktalakṣaṇayor anupalambhasya ca viruddhatāyāḥ // na cānyo avyabhicārī // tasmād avastudarśanabalapravṛttam āgamāśrayam anumānam āśritya tadarthavicāreṣu viruddhāvyabhicārī sādhanadoṣa uktaḥ // śāstrakārāṇām artheṣu bhrāntyā viparītasya svabhāvasya upasaṃhārasambhavāt (/viparītasvabhāvopa-) // na hy asya sambhavo yathāvasthitavastusthitiṣv ātmakāryānupalambheṣu //
[t]atrodāharaṇam---
yat sarvadeśāvasthitaiḥ svasambandhibhir yugapad abhisambadhyate tat sarvagatam, yathākāśam //
abhisambadhyate [ca] sarvadeśāvasthitaiḥ svasambandhibhir yugapat sāmānyam iti //
tatsambandhisvabhāvamātrānubandhinī taddeśasaṃnihitasvabhāvatā // na hi yo yatra nāsti taddeśam ātmanā vyāpnoti iti svabhāvahetuprayogaḥ //
dvitīyo 'pi prayogaḥ---
yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate na tat tatrāsti / tad yathā kvacid avidyamāno ghaṭaḥ /
nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣv iti //
ayam anupalambhaprayogaḥ(/anupalambhaḥ) svabhāvaś ca parasparaviruddhārthasādhanād ekatra saṃśayaṃ janayataḥ //

NPra 3. 2. 2. 6: viruddhāvyabhhicārī yathā / anityaḥ śabda kṛtakatvād ghaṭavat / nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavad iti / ubhayoḥ saṃśayahetutvad dvāv apy etāv eko 'naikāntikaḥ samuditāv eva //

HTU 55: viruddhāvyabhicārī nāma na kaścid dhetudoṣo 'stīti na tasyodāharaṇaṃ yuktam / tatrodāharaṇaṃ /
yat sarvadeśāvasthitaiḥ svayaṃ ca svasaṃbandhibhir yugapad abhisaṃbadhyate tat sarvagatam / yathākāśam iti / abhisaṃbadhyate ca sarvadeśāvasthitaiḥ svasaṃbandhibhir yugapat sāmānyam iti pailukasya svabhāvahetuprayogaḥ //
dvitīyo 'pi prayogaḥ paiṭharasya / yad upalabdhilakṣaṇaprāptaṃ yatra nopalabhyate na tatrāsti / tad yathā kvacid avidyamāno ghaṭaḥ / nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣv iti //
anupalambho hetuḥ pūrvoktaś ca svabhāvaḥ parasparaṃ bādhayataḥ / saṃśayajananāt /
vyāpakaviruddhakāryopalabdhi TSop 2.9.15) vyāpakaviruddhakāryopalabdhir yathā /
nātra tuṣārasparśo dhūmād iti /
pratiṣedhyasya tuṣārasparśasya vyāpakaṃ śītaṃ tasya viruddho 'gnis tasya kāryaṃ dhūmas tasya cehopalabdhiḥ /
vyāpakaviruddhavyāptopalabdhi TSop 2.9.11) vyāpakaviruddhavyāptopalabdhir yathā
nāyaṃ nityaḥ kadācitkāryakāritvād iti /
pratiṣedhyasya nityatvasya niratiśayatvaṃ vyāpakaṃ tasya viruddhaṃ sātiśayatvaṃ tena vyāptaṃ kadācitkāryakāritvaṃ tasya cehopalabdhiḥ /
vyāpakaviruddhopalabdhi NB 2.38: vyāpakaviruddhopalabdhir yathā
nātra tuṣārasparśo 'gner iti //
TSop 2.9.7) vyāpakaviruddhopalabdhir yathā
nātra tuṣārasparśo dahanād iti /
niṣedhyasya tuṣārasparśasya vyāpakaṃ śītaṃ tasya viruddho dahanas tasya cehopalabdhiḥ /
vyāpakānupalabdhi NB 2.34: vyāpakānupalabdhir yathā
nātra śiṃśapā vṛkṣābhāvāt //
TSop 2.9.3) vyāpakānupalabdhir yathā
nātra śiṃśapā vṛkṣābhāvāt /
pratiṣedhyā hi śiṃśapā tasyāś ca vyāpako vṛkṣas tasyānupalabdhiḥ /
vādyasiddha (hetvābhāsa) NB 3.62:
acetanāḥ sukhādaya iti sādhye utpattimatvaṃ anitya[tva]ṃ vā
sāṃkhyasya svayaṃ vādino asiddham //
HTU 28:
acetanah sukhādaya iti sādhye /
utpattimattvād iti hetuḥ
svayaṃ vādinaḥ sāṃkhyasyāsiddhaḥ / iti vādyasiddha iti //
HTU 29: vaiśeṣikasya bauddhaṃ prati
kṣamādikaṃ dharmī kāryam iti sādhayataḥ
pratikṣaṇaṃ sadṛśāparāparotpatter iti
svayaṃ vādino 'siddhaḥ / utpattau siddhāyām api pratikṣaṇasadṛśāparāparotpattir ity asiddhaḥ //
19件中19件表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.