?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
samdigdhasapakṣavṛttir vipakṣavyāpī anaikāntikaḥ (hetvābhāsa) HTU 43: tathā samdigdhasapakṣavṛttir vipakṣavyāpī hetur anaikāntiko yathā /
ṛṣabhavardhamānādidharmī sarvajña iti sādhye
kevaliśāstrakaraṇād iti
hetuḥ sapakṣe sarvajñe samdigdhaḥ / sarvajñasyātīndriyatvāt kevaliśāstrakaraṇaṃ saṃdigdhaṃ / vipakṣe varāhamihirādāv asarvajñe vidyate //
samyagjñāna (=pramāṇa) NB 1.1: samyagjñānapūrvikā sarvapuruṣārthasiddhir iti tad vytpādyate //
NB 1.2: dvividhaṃ samyagjñānam //
NB 1.3: pratyakṣam anumānaṃ ca //
sandigdhasādhanavyatireka (vaidharmyadṛṣṭāntābhāsa) NB 3.132: sandigdhasādhanavyatireko yathā,
na trayīvidā brāhmaṇena grāhyavacanaḥ kaścid vivakṣitaḥ puruṣo rāgādimattvād iti /
atra vaidharmyodāharaṇam, ye grāhyavacanā na te rāgādimantaḥ / tad yathā gautamādayo dharmaśāstrāṇāṃ praṇetāra iti. gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ sandigdhā //
HTU 75: samdigdhasādhanavyatireko yathā /
nātra trayīvidā brāhmaṇena grāhyavacanaḥ kapilakaṇādādiḥ puruṣo rāgādimattvād iti /
atra viadharmyodāharaṇam ye grāhyavacanā na te rāgādimanto yathā gautamādayo dharmaśāstrānāṃ praṇetāra iti / gautamādibhyo rāgādimattvasya dharmasya vyāvṛttiḥ saṃdigdhā //
TSop 3.20: saṃdigdhasādhanavyatirekaḥ yathā
na trayīvidā brāhmaṇena grāhyavacanaḥ kaścid vivakṣitaḥ puruṣo rāgādimattvāt /
atra vaidharmyodāharaṇam / ye grāhyavacanā na te rāgādimantas tad yathā gautamādayo dharmaśāstrāṇāṃ praṇetāraḥ gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ saṃdigdhā /
sandigdhasādhyadharmādi(sādharmyadṛṣṭāntābhāsa) NB 3.126:tathā sandigdhasādhyadharmādayaś ca, yathā
rāgādimān ayaṃ vacanād rathyāpuruṣavat /
maraṇadharmo 'yaṃ puruṣo rāgādimattvād rathyāpuruṣavat /
asarvajño 'yaṃ rāgādimatvād rathyāpuruṣavad iti //
HTU 61: tathā saṃdigdhasādhyadharmā dṛṣṭāntābhāsaḥ /
kaścit puruṣo dharmī rāgādimān vacanāt / rathyāpuruṣavat /
tatra dṛṣṭānte rathyāpuruṣe rāgādimattvaṃ saṃdigdhaḥ paracetovṛttīnāṃ duranvayatvāt //
TSop 3.19:
rāgādimān ayaṃ puraṣo vacanāt / rathyāpuruṣavat /
saṃdigdhasādhyadharmo 'yaṃ dṛṣṭāntābhāsaḥ / rathyāpuruṣe vacanaṃ pratyakṣeṇaiva niścitam iti sādhanadharmas tatra siddhaḥ / sādhyadharmas tu rāgādimattvaṃ saṃdigdham /
sandigdhasādhyavyatirekādi (vaidharmyadṛṣṭāntābhāsa) NB 3.131: tathā sandigdhasādhyavyatirekādayaḥ, yathā
asarvajñāḥ kapilādayo 'nāptā vā,
avidyamānasarvajñatāptatāliṅgabhūtapramāṇātiśaya-śāsanatvād iti /
atra vaidharmyodāharaṇam,
yaḥ sarvajña āpto vā sa jyotirjñānādikam upadiṣṭavān, yathā ṛṣabhavardhamānādir iti /
tatrāsarvajñatānāptayoḥ sādhyadharmayoḥ sandigdho vyatirekaḥ //
HTU 74. saṃdigdhasādhyavyatireko dṛṣṭāntābhāso yathā /
asarvajñaḥ kapilādayaḥ /
sarvajñatāliṅgabhūtakevaliśāstrākaraṇād iti /
atra vaidharmyodāharaṇam / yaḥ sarvajñaḥ sa jyotirjñānādikam upadiṣṭavān / yathā ṛṣabhavardhamānādir iti / atra vaidharmyodāharaṇād ṛṣabhavardhamānāder asarvajñatā nivṛttā na veti saṃdehaḥ //
TSop 3.20: tathā saṃdigdhasādhyavyatirekaḥ / yathā
'sarvajñāḥ kapilādayaḥ /
avidyamānasarvajñatāliṅgabhūtapramāṇātiśayaśāsanatvāt /
atra vaidhamyodāharaṇam / yaḥ sarvajñaḥ sa jyotirjñānādikam upadiṣṭavān / yathā varddhamānādiḥ / varddhamānāder asarvajñatāyāḥ sādhyadharmasya saṃdigdho ubhayavyatirekaḥ / saṃdigdhavyatirekaḥ /
sandigdhavipakṣavyāvṛttika (anaikāntikahetvābhāsa) NB 3.70-71: tathāsyaiva rūpasya sandehe 'py anaikāntika eva // yathā
asarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān vā sādhye
vaktṛtvādiko dharmaḥ
sandigdhavipakṣavyāvṛttikaḥ //
NB 3.71-72:
sarvajño vaktā nopalabhyate ity
evaṃprakārasyānupalambhasyā-dṛśyātmaviṣayatvena sandehahetutvāt / [tato] asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ sandigdhā // vaktṛtvasarvajñatvayor virodhābhāvāc ca yaḥ sarvajñaḥ sa vaktā na bhavatīty adarśane 'pi vyatireko na sidhyati sandehāt //
NB 3.78-79: sa ca dvividho api virodho vaktṛtvasarvajñatvayor na sambhavati // na cāviruddhavidher anupalabdhāv apy abhāvagatiḥ //
HTU 42: tathā saṃdigdhavipakṣavyāvṛttikaḥ sapakṣavyāpī hetur anaikāntiko yathā /
kapilādidharmy asarvajña iti sādhye
vaktṛtvād iti hetuḥ /
rathyāpuruṣādau sapakṣe 'sti / vipakṣe sarvajñe saṃdigdhaḥ / sarvajñasyātīndriyatvād vacanam asti na veti saṃdigdham //
TSop 3.13. tathāsyaiva rūpasya saṃdehe 'py anaikāntika eva /
yathā sarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān veti sādhye
vaktṛtvādiko dharmaḥ
saṃdigdhavipakṣavyāvṛttikaḥ / sarvatraikadeśe vā sarvajño vaktā nopalabhyata iti / evaṃ prakārasyānupalambhasyādṛṣyātmaviṣayatvena saṃdehahetutvāt / asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ saṃdigdhā //
sandigdhavyatireka (anaikāntikahetvābhāsa) NB 3.80-82: rāgādīnāṃ vacanādeś ca kāryakāraṇabhāvāsiddheḥ //
arthāntarasya cākāraṇasya(/vākaraṇasya) nivṛttau na vacanāder nivṛttiḥ // iti sandigdhavyatireko anaikāntiko vacanādiḥ //
sandigdhobhayavyatireka(vaidharmyadṛṣṭāntābhāsa) NB 3.133: sandigdhobhayavyatireko yathā,
avītarāgāḥ kapilādayaḥ, parigrahāgrahayogād iti /
atra vaidharmyeṇodāharaṇam, yo vītarāgo na tasya parigrahāgrahaḥ, yathā ṛṣabhāder iti / ṛṣabhāder avītarāgatvaparigrahāgrahayogayoḥ sādhyasādhanadharmayoḥ sandigdho vyatirekaḥ //
HTU 76: saṃdigdhobhayavyatirekī yathā /
avītarāgāḥ kapilādayaḥ parigrahāgrahayogād iti /
atra vaidharmyodāharaṇam yo vītarāgo na tasya parigrahāgrahau saṃbhavataḥ yathā ṛṣabhavardhamānāder iti / ṛṣabhāder vaidharmyadṛṣṭāntād avītarāgatvaṃ sādhyadharmaḥ parigrahāgrahayogaḥ sādhanadharmo vyāvṛtto na veti saṃdehaḥ / apūrvārthalābhaḥ parigrahaḥ / labdhasyāparityāga āgrahaḥ / tau ca dvāv api ṛṣabhādau saṃbhavyete / chatracāmaradundubhīnāṃ parigrahāgrahaśravaṇāt //
TSop 3.20: saṃdigdhobhayavyatirekaḥ / yathā
avītarāgāḥ kapilādayaḥ / parigrahāgrahayogāt /
parigraho jīvitapariṣkārāṇāṃ svīkāraḥ / āgrahas teṣv evābhiṣvaṅgaḥ /
atra vaidharmyād udāharaṇam / yo vītarāgo na tasya parigrahāgrahau / yathā ṛṣabhādeḥ / ṛṣabhāder avītarāgatvaparigrahāgrahayoḥ sādhyasādhanadharmayor vyatirekaḥ saṃdigdhaḥ /

sapakṣa (See Tilleman's article)
NB 2.9: sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ //
NPra 2. 2. 2: sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ / tadyathā /
anitye śabde sādhye
ghaṭādir anityaḥ sapakṣaḥ //
HTU 5: kaḥ sapakṣaḥ / sādhyadharmeṇa sāmānyena samānaḥ sapakṣo yathā ghaṭādir iti //
TSop 2.5: sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ
samānaḥ sadṛśo yo 'rthaḥ (pakṣeṇa) sa sapakṣa uktaḥ / upacārāt samānaśabdena viśiṣyate / samānaḥ pakṣaḥ sapakṣaḥ / samānasya ca sa śabdādeśo yogavibhāgāt / samānaḥ pakṣo 'syeti tu na kartavyam / evaṃ hi pakṣeṇa sādṛśyaṃ sapakṣasya na pratipāditaṃ syāt / pakṣasyaiva ca sapakṣasādṛśyaṃ pratipāditaṃ syāt / na caitat / sapakṣasyāprasiddhatvāt / idānīm eva hi tallakṣaṇaṃ kriyate / samānatā ca sādhyadharmasāmānyena /
sandigdhāsiddha (hetvābhāsa) NB 3.63-64: tathā svayaṃ tadāśrayaṇasya vā sandehe 'siddhaḥ // yathā bāṣpādibhāvena sandihyamāno bhūtasaṃghāto 'gnisiddhāv upadiśyamānaḥ sandigdhāsiddhaḥ // NB 3.65-66:
yatheiha nikuñje mayūraḥ kekāyitād iti //
tadāpātadeśavibhrame //
NPra 3.2.1.1: bāṣpādibhāvena saṃdihyamāno bhūtasaṃghāto 'gnisiddhāv upadiśyamānaḥ saṃdigdhāsiddhaḥ //
HTU 32: saṃdigdhāsiddho yathā /
yady ayaṃ dhūmo 'gnir atreti sādhye hetor evāniścayāt //
HTU 33: dharmisaṃdehe 'py asiddho yathā /
iha bahuṣu nikuñjeṣu kvacid ekasmin nikuñje mayūra iti sādhye kekāyikād iti hetuḥ //
sapakṣaikadeśavṛttir vipakṣavyāpī (anaikāntikahetvābhāsa) NPra 3. 2. 2. 3.: sapakṣaikadeśavṛttir vipakṣavyāpī yathā /
aprayatnānantarīyakaḥ śabdo 'nityatvāt /
aprayatnānantarīyakaḥ pakṣaḥ / asya vidyudākāśādiḥ sapakṣaḥ / tatraikadeśe vidyudādau vidyate 'nityatvaṃ nākāśādau / aprayatnānantarīyakaḥ pakṣaḥ / asya ghaṭādir vipakṣaḥ / tatra sarvatra ghaṭādau vidyate 'nityatvam / tasmād etad api vidyudghaṭasādharmyeṇānaikāntikam / kiṃ ghaṭavad anityatvāt prayatnānantarīyakaḥ śabdaḥ āhosvid vidyudādivad anityatvād aprayatnānantarīyaka iti //
HTU 39: tathā
śabdasyāprayatnānantarīyakatve sādhye
'nityatvād iti hetuḥ /
sapakṣaikadeśavṛttir vipakṣavyāpy anaikāntikaḥ // aprayatnānantarīya[ka]ḥ śabdasya vidyudākāśādiḥ sapakṣaḥ tatraikadeśe vidyudādau vartate 'nityatvaṃ nākāśādau / prayatnāntarīyakaḥ punaḥ sarvo ghaṭādir vipakṣaḥ / tatra sarvatra vartate //
TSop 3.12:
aprayatnānantarīyakaḥ śabdo 'nityatvād vidyud iva /
ayaṃ sapakṣaikadeśavṛttiḥ / aprayatnānantarīyako 'sya sapakṣo 'vidyudākāśādiḥ / tatrānityatvaṃ vidyuti vartate nākāśādau /
saṃdigdhasādhanadharma (sādharmyadṛṣṭāntābhāsa) HTU 62: saṃdigdhasādhanadharmā yathā /
kaścit puruṣo maraṇadharma iti sādhye
rāgādimattvād iti hetuḥ /
rathyāpuruṣe dṛṣṭānte saṃdigdhaḥ / vītarāgo 'pi rāgīva ceṣṭate yataḥ //
TSop 3.19:
maraṇadharmā 'yaṃ puruṣaḥ / rāgādimattvād rathyāpuruṣavat /
rathyāpuruṣe maraṇadharmatvaṃ sādhyadharmotpattimattvādinā liṅgena niścitam / rāgādimattvaṃ tv aniścitam iti saṃdigdhasādhanadharmā /
saṃdigdhānvayavyatirekahetur anaikāntikaḥ (hetvāhāsa) HTU 44: saṃdigdhānvayavyatirekahetur anaikāntiko yathā
sātmakaṃ jīvaccharīraṃ prāṇādimattvād iti hetuḥ /
jīvaccharīrasaṃbandhī prāṇādir na sātmake [anātmake] vā pravṛtto nivṛtto veti niścīyate //
saṃdighdobhayadharma-dṛṣṭāntābhāsa HTU 63: saṃdighdobhayadharmā dṛṣṭāntābhāso yathā
kaścit puruṣo dharmī asarvajña iti sādhye
rāgādimattvād iti hetuḥ /
rathyāpuruṣe dṛṣṭānte sādhyaṃ sādhanaṃ saṃdigdham //
TSop 3.19:
asarvajño 'yam puruṣo rāgādimattvād rathyāpuruṣavat /
saṃdigdhobhayadharmā / sādhyadharmasādhanadharmavyāvṛtter, rathyāpuruṣe niścetum aśakyatvād anvayaḥ /
svabhāva (of svabhāvaviśeṣa in upalabdhilakṣaṇaprāpti) NB 2.15: satsv anyeṣūpalambhapratyayeṣu yaḥ pratyakṣa eva bhavati sa svabhāvaḥ //
svabhāvahetu NB 2.16-17: svabhāvaḥ svasattvā(mātra)bhāvini sādhyadharme hetuḥ // yathā
vṛkṣo 'yaṃ, śiṃśapātvād iti //
NB 2.25: te ca tādātmyatadutpattī svabhāvakāryayor eveti tābhyām eva vastusiddhiḥ //
NB 3.10: tathā svabhāvahetoḥ prayogaḥ //
(1) NB 3.11:
yat sat tat sarvam anityaṃ yathā ghaṭādir iti /
śuddhasya svabhāvahetoḥ prayogaḥ //
(2) NB 3.12:
yad utpattimat tad anityam iti
svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ //
(3) NB 3.13-15:
yat kṛtakaṃ tad anityam ity upādhibhedena.//
apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti //
evaṃ pratyayabhedabheditvādayo ['pi] draṣṭavyāḥ.
NB 3.16: sann utpattimān kṛtako vā śabda iti pakṣadharmaopadarśanam //
NB 3.17: sarva ete sādhanadharmā yathāsvaṃ pramāṇaiḥ siddhasādhanadharma-mātrānubandha eva sādhyadharmo avagantavyāḥ //
NB 3.18-20: tasya eva tat // svabhāvasya ca hetutvāt // vastutas tayos tādātmyam //
NB 3.21-22: tanniṣpattāv aniṣpannasya tatsvabhāvatvābhāvāt // vyabhicārasambhavāc ca //
NB 3.26:
asaty anityatve nāsty [eva] sattvam utpattimattvaṃ kṛtakatvaṃ vā /
saṃś ca śabda utpattimān kṛtako vā iti
svabhāvahetoḥ prayogaḥ //

HTU 101: svabhāvahetuḥ /
vṛkṣo 'yaṃ śiṃśapātvād iti /
pūrvapravartitaśiṃśapāvyavahāravat / asati vṛkṣatve na bhavaty eva śiṃśapātvam / yathā sthaṇḍilapradeśe / atrāpi vyāpyavyāpakabhāve niścite sati vyāpyo hetur draṣṭavyaḥ //

TSop 2.13: svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ / yo hetor ātmanaḥ sattām apekṣya vidyamāno na hetusattāvyatiriktaṃ kiṃcid dhetum apekṣate / tasimn sādhye yo hetuḥ sa svabhāvaḥ / anena ca viśeṣaṇe nāntyāt kāraṇāt kāryaṃ yad utpadyate tasya saṃgrahaḥ kṛtaḥ /
tad api hi tasya svabhāva eva / tatsattāmātrabhāvitvāt / anyārtham api kṛtam anyārthaṃ bhavatīti nyāyāt paravipratipattir api nirākṛtā pare hi paścātkālabhāvinam api kṛtakatvādidharmaṃ svabhāvam icchantīti / yathā
vṛkso 'yaṃ śiṃśapātvād iti /

TSop 3.5: tathā svabhāvahetoḥ prayogaḥ /
yat sat tat sarvam anityaṃ yathā ghataḥ
saṃś ca śabdaḥ /
śuddhasya svabhāvasya prayogaḥ / sattvamātrasyopādhyanapekṣatvāt /
yad utpattimat tad anityam / yathā ghaṭaḥ /
utpattimac ca sukham ity
avyatiriktaviśeṣaṇasya utpattir hi svarūpalābhaḥ / sā ca bhāvasyātmabhūtaiva kevalaṃ kalpanayā vyatirekiṇīva pradarśyate /
yat kṛtakaṃ tad anityaṃ yathā ghaṭaḥ
kṛtakaś ca śabda iti
vyatiriktaviśeṣaṇasya / apekṣitaparavyāpāro hi svabhāvaniṣpattau bhāvaḥ kṛtaka iti / evaṃ pratyayabhedabheditvādayo draṣṭavyāḥ /
atra hi dṛṣṭāntadharmibhiḥ sādhyadharmiṇāṃ hetukṛtaṃ sādṛśyam abhidheyam / sarva ete sādhanadharmā yathāsvaṃ pramāṇaiḥ siddhasādhanadharmamātrānubandha eva sādhyadharme 'vagantavyāḥ / vastutas tasyaiva tatsvabhāvatvāt / tanniṣpattāv aniṣpannasya tatsvabhāvatvāyogāt / viruddhadharmādhyāsasya bhedalakṣaṇatvāt //
TSop 3.7: svabhāvahetor vaidharmyavantaḥ prayogāḥ /
asaty anityatve nāsti kvacit sattvaṃ yathā gaganamaline / saṃś ca śabdaḥ /
asaty anityatve na kvacid utpattimattvaṃ yathākāśe utpattimac ca sukham /
asaty anityatve na kvacit kṛtakatvaṃ yathā kurmaromni / kṛtakaś ca śabda iti /
atra dṛṣṭāntadharmiṇā sādhyadharmiṇo hetukṛtaṃ vaisadṛśyam abhidheyam //
svabhāvapratibandha NB 2.20-21: svabhāvapratibandhe hi saty arthe 'rthaṃ gamayet // tadapratibaddhasya tadavyabhicāraniyamābhāvāt //
NB 2.22-24: sa ca pratibandhaḥ sādhye 'rthe liṅgasya // vastutas tādātmyāt sādhyārthād utpatteś ca // atatsvabhāvasyātadutpatteś ca tatrāpratibaddhasvabhāvatvāt //
NB 2.25: te ca tādātmyatadutpattī svabhāvakāryayor eveti tābhyām eva vastusiddhiḥ //
NB 3.32-34: na hi svabhāvapratibandhe asaty ekasya nivṛttāv aparasya niyamena nivṛttiḥ // sa ca dviprakāraḥ sarvasya. tādātmyalakṣaṇas tadutpattilakṣaṇaś cety uktam // tena hi nivṛttiṃ kathayatā pratibandho darśanīyaḥ. tasmāt nivṛttivacanam ākṣiptapratibandhopadarśanam eva bhavati / yac ca pratibandhopadarśanaṃ tad eva anvayavacanam ity ekenāpi vākyenānvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayor liṅgasya sadasattvakhyāpanaṃ kṛtaṃ bhavatīti na avaśyaṃ vākyadvayaprayogaḥ //

TSop 2.14: svabhāvapratibandhe hi saty artho 'rthaṃ gamayet / svabhāvena pratibandhaḥ pratibaddhasvabhāvatvam / yasmāt svabhāvapratibandhe sati sādhanārthaḥ sādhyārthaṃ gamayet / tasmād anayor eva vidhisādhanatā /
nanu svabhāvapratibandham antareṇāpi candrodayāt kumudavikāsapratipattiḥ samudravṛddhiś ca / ātapasadbhāvāt parabhāge chāyāpratipattiḥ / kṛttikādyudayānantaraś ca rohiṇyādīnām udayaḥ pratīyate / tat katham ucyate svabhāvapratibandhe saty artho 'rthaṃ gamayed iti /
tadapratibaddhasya tadavyabhicāraniyamābhāvāt / tad iti svabhāva uktaḥ / tenāpratibaddhas tadapratibaddhaḥ / yo yatra svabhāvena na pratibaddhaḥ sa tam apratibaddhaviṣayam avaśyam eva na [na] vyabhicaratīti nāsti tayor avyabhicāraniyamaḥ /
yā tu candrodayādeḥ samudravṛddhyādipratītiḥ sānumānād eva / tathā hi hetudharmasyaiva tādṛśo 'trānumitir yatrāmbhojabodhādaya ekakālā jātāḥ / evaṃ sati kāryād iyaṃ kāraṇasiddhiḥ / vāyuviśeṣa eva ca yaḥ kṛttikādyudayakāraṇaṃ sa eva hi saṃtatyā rohiṇyādyudayakāraṇaṃ / hetudharmapratītes tatpratītir iti /
evam atrāpi / yatrāvyabhicāras tatra pratibandho 'bhyūhyaḥ / sa ca pratibandhaḥ sādhye 'rthe liṅgasya / vastutas tādātmyāt tadutpatteś ca / atatsvabhāvasyātadutpatteś ca / tatrāpratibaddhasvabhāvatvāt / te ca tādātmyatadutpattī svabhāvakāryayor eveti / tābhyām eva vastusiddhiḥ / pratiṣedhasiddhis tu yathoktāyā evānuaplabdheḥ /
nanv anupalabdhau kaḥ pratibandhaḥ / pratibaddhaś ca hetur gamakaḥ / idānīm eva hi kathitam / svabhāvapratibandhe hi saty artho 'rthaṃ gamayed iti / tatra svabhāvānupalabdhau tādātmyaṃ pratibandhaḥ / tathā hi tatrābhāvavyavahārayogyatā sādhyate / yogyatā ca yogyasvabhāvabhūtaiveti / kāraṇānupalabdhyādau maulapratibandhanibandhano gamyagamakabhāvaḥ / viruddhopalabdhyādau tu tattadviviktapradeśādikāryatvāt tādṛśasya dahanādes tadutpattinibandhana eva iti //
svabhāvaviruddhakāryopalabdhi TSop 2.9.13) svabhāvaviruddhakāryopalabdhir yathā /
nātra śītasparśo dhūmād iti /
pratiṣedhyasya hi śītasparśasya viruddho 'gnis tasya kāryaṃ dhūmas tasya cehopalabdhiḥ /
svabhāvaviruddhavyāpakopalabdhi TSop 2.9.9) svabhāvaviruddhavyāpakopalabdhir yathā
nātra vahnis tuṣārasparśād iti /
pratiṣedhyasya vahner yaḥ svabhāvas tasya viruddhaṃ śītaṃ tena vyāptas tuṣārasparśas tasya cehopalabdhiḥ /
svabhāvaviruddhopalabdhi NB 2.35: svabhāvaviruddhopalabdhir yathā
nātra śītasparśo 'gner iti //
TSop 2.9.5) svabhāvaviruddhopalabdhiḥ / yathā
nātra śītasparśo vahner iti /
pratiṣedhyasya śītasparśasya yaḥ svabhāvas tasya viruddho vahnis tasya cehopalabdhiḥ /
svabhāvānupalabdhi NB 2.32: svabhāvānupalabdhir yathā
nātra dhūma upalabdhilakṣaṇaprāptasyānupalabdher iti //
NB 2.43: ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti //
TSop 2.9.1) svabhāvānupalabdhiḥ / yathā
nāstīha dhūma upalabdhilakṣaṇaprā[ptasyānupalabdheḥ /
pratiṣedhyo hi dhūmas tasya yaḥ svabhāvas tasyānupalabdhiḥ /

svayaṃ tadāśrayaṇasya vā saṃdehe 'siddhaḥ
TSop 3.11: tathā svayaṃ tadāśrayaṇasya vā saṃdehe 'siddhaḥ / yathā
bāspādibhāvena saṃdigdho bhūtasaṃghāto 'gnisiddhau /
bhūtānāṃ pṛthivyādīnāṃ saṃghātaḥ samūho 'gnisiddhyartham upādīyamāno 'siddhaḥ /
yathā ca
iha nikūñje mayūraḥ kekāyitād iti
tadāpātadeśavibhrame / āpātanam āpātas tasya kekāyitasyāpāta utpādas tasya deśas tasya vibhramo bhrāntiḥ / atha vā āpataty āgacchaty asmād ity āpātaḥ / sa eva deśas tadāpātadeśaḥ / tasya vibhrame / yat punar ucyate 'nyair āpāta āgamanam iti tad ayuktam / na hi śrotrendriyasya prāpyakāritā ghaṭate / nāpīdaṃ bauddhadarśanam / tathā hy uktam Abhidharmakośe /
_cakṣuḥśrotramano 'prāptaviṣayaṃ trayam anyatheti_
41件中20件表示
Next Page
データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.